top of page

(Compiled with the help of Adaitya @ ilovesanskrit.com)

॥ श्रीललितासहस्रनामस्तोत्रम् ॥

॥ Śrī Lalitā Sahasranāma Stotram ॥


 

अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य ।

वशिन्यादिवाग्देवता ऋषयः ।

अनुष्टुप् छन्दः ।

श्रीललितापरमेश्वरी देवता ।

श्रीमद्वाग्भवकूटेति बीजम् ।

मध्यकूटेति शक्तिः ।

शक्तिकूटेति कीलकम् ।

श्रीललितामहात्रिपुरसुन्दरी-प्रसादसिद्धिद्वारा

चिन्तितफलावाप्त्यर्थे जपे विनियोगःૐ

asya śrī lalitā sahasranāma stotra mālā mantrasya ।

vaśinyādi vāgdevatā ṛṣayaḥ ।

anuṣṭup chandaḥ ।

śrī lalitā parameśvarī devatā ।

śrīmadvāgbhavakūṭeti bījam ।

madhya kūṭeti śaktiḥ ।

śakti kūṭeti kīlakam ।

śrī lalitā mahā tripura sundarī prasāda siddhidvārā

cintita phalā vāptyarthe jape viniyogaḥ ।

 

       ॥ ध्यानम् ॥

      ॥ dhyānam ॥

 

सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत्

तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् ।

पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं

सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥

sindūrāruṇa vigrahāṃ trinayanāṃ 

māṇikya mauli sphurat

tārā nāyaka śekharāṃ smita mukhīm 

āpīna vakṣo ruhām ।

pāṇibhyām alipūrṇa ratna caṣakaṃ 

raktot palaṃ bibhratīṃ

saumyāṃ ratna ghaṭastha rakta 

caraṇāṃ dhyāyet parām ambikām ॥

 

अरुणां करुणा तरङ्गिताक्षीं

धृत पाशाङ्कुश पुष्प बाणचापाम् ।

अणिमादिभि रावृतां मयूखै-

रहमित्येव विभावये भवानीम् ॥

aruṇāṃ karuṇā taraṅgi tākṣīṃ

dhṛta pāśāṅkuśa puṣpa bāṇa cāpām ।

aṇimādi bhirā vṛtāṃ mayūkhai-

ahamit yeva vibhāvaye bhavānīm ॥

 

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं

हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।

सर्वालङ्कार युक्तां सतत मभयदां भक्तनम्रां भवानीं

श्रीविद्यां शान्त मूर्तिं सकल सुरनुतां सर्व सम्पत्प्रदात्रीम् ॥

 

dhyāyet padmāsana sthāṃ vikasita 

vadanāṃ padma patrāya tākṣīṃ

hemābhāṃ pīta vastrāṃ kara kalita 

lasaddhema padmāṃ varāṅgīm ।

sarvā laṅkāra yuktāṃ satatam

abhayadāṃ bhakta namrāṃ bhavānīṃ

śrī vidyāṃ śānta mūrtiṃ sakala sura 

nutāṃ sarva sampat pradātrīm ॥

 

सकुङ्कुम विलेपनामलिकचुम्बि कस्तूरिकां

समन्द हसितेक्षणां सशर चाप पाशाङ्कुशाम् ।

अशेषजन मोहिनीं अरुण माल्य भूषाम्बरां

जपाकुसुम भासुरां जपविधौ स्मरेदम्बिकाम् ॥

sakuṅkuma vilepanām alika cumbi kastūrikāṃ

samanda hasi tekṣaṇāṃ saśara cāpa pāśāṅkuśām ।

aśeṣa jana mohinīṃ aruṇa mālya bhūṣāmbarāṃ

japā kusuma bhāsurāṃ japavidhau smaredambikām ॥



 

       ॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥

       ॥ atha śrī lalitā sahasranāma stotram ॥


 

ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्-सिंहासनेश्वरी ।

चिदग्नि-कुण्ड-सम्भूता देवकार्य-समुद्यता ॥ १॥

oṃ śrī mātā śrī mahā rājñī śrīmat siṃhā saneśvarī ।

cidagni kuṇḍa sambhūtā deva kārya samudyatā ॥ 1॥


 

उद्यद्भानु-सहस्राभा चतुर्बाहु-समन्विता ।

रागस्वरूप-पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २॥

udyad bhānu sahasrābhā catur bāhu samanvitā ।

rāga svarūpa pāśāḍhyā krodhā kārāṅkuś ojjvalā ॥ 2॥


 

मनोरूपेक्षु-कोदण्डा पञ्चतन्मात्र-सायका ।

निजारुण-प्रभापूर-मज्जद्ब्रह्माण्ड-मण्डला ॥ ३॥

mano rūpekṣu kodaṇḍā pañca tanmātra sāyakā ।

nijāruṇa prabhā pūra majjad brahmāṇḍa maṇḍalā ॥ 3॥




 

चम्पकाशोक-पुन्नाग-सौगन्धिक-लसत्कचा ।

कुरुविन्दमणि-श्रेणी-कनत्कोटीर-मण्डिता ॥ ४॥

campakā śoka punnāga saugandhika lasat kacā ।

kuruvinda maṇi śreṇī kanat koṭīra maṇḍitā ॥ 4॥


 

अष्टमीचन्द्र-विभ्राज-दलिकस्थल-शोभिता ।

मुखचन्द्र-कलङ्काभ-मृगनाभि-विशेषका ॥ ५॥

aṣṭamī candra vibhrāja dalika sthala śobhitā ।

mukha candra kalaṅkābha mṛga nābhi viśeṣakā ॥ 5॥


 

वदनस्मर-माङ्गल्य-गृहतोरण-चिल्लिका ।

वक्त्रलक्ष्मी-परीवाह-चलन्मीनाभ-लोचना ॥ ६॥

vadana smara māṅgalya gṛha toraṇa cillikā ।

vaktra lakṣmī parīvāha calan mīnābha locanā ॥ 6॥


 

नवचम्पक-पुष्पाभ-नासादण्ड-विराजिता ।

ताराकान्ति-तिरस्कारि-नासाभरण-भासुरा ॥ ७॥

nava campaka puṣpābha nāsā daṇḍa virājitā ।

tārā kānti tiraskāri nāsā bharaṇa bhāsurā ॥ 7॥


 

कदम्बमञ्जरी-कॢप्त-कर्णपूर-मनोहरा ।

ताटङ्क-युगली-भूत-तपनोडुप-मण्डला ॥ ८॥

kadamba mañjarī kḷpta karṇa pūra manoharā ।

tāṭaṅka yugalī bhūta tapa noḍupa maṇḍalā ॥ 8॥


 

पद्मराग-शिलादर्श-परिभावि-कपोलभूः ।

नवविद्रुम-बिम्बश्री-न्यक्कारि-रदनच्छदा ॥ ९॥ 

padma rāga śilā darśa paribhāvi kapola bhūḥ ।

nava vidruma bimba śrī nyakkāri radana cchadā ॥ 9॥ 


 

शुद्ध-विद्याङ्कुराकार-द्विजपङ्क्ति-द्वयोज्ज्वला ।

कर्पूर-वीटिकामोद-समाकर्षि-दिगन्तरा ॥ १०॥

śuddha vidyāṅku rākāra dvija paṅkti dvay ojjvalā ।

karpūra vīṭi kāmoda samākarṣi digantarā ॥ 10॥


 

निज-सल्लाप-माधुर्य-विनिर्भर्त्सित-कच्छपी । 

मन्दस्मित-प्रभापूर-मज्जत्कामेश-मानसा ॥ ११॥

nija sallāpa mādhurya vinir bhartsita kacchapī । 

manda smita prabhā pūra majjat kāmeśa mānasā ॥ 11॥


 

अनाकलित-सादृश्य-चिबुकश्री-विराजिता । 

कामेश-बद्ध-माङ्गल्य-सूत्र-शोभित-कन्धरा ॥ १२॥

anā kalita sādṛśya cibuka śrī virājitā । 

kāmeśa baddha māṅgalya sūtra śobhita kandharā ॥ 12॥


 

कनकाङ्गद-केयूर-कमनीय-भुजान्विता ।

रत्नग्रैवेय-चिन्ताक-लोल-मुक्ता-फलान्विता ॥ १३॥

kana kāṅgada keyūra kamanīya bhujānvitā ।

ratna graiveya cintāka lola muktā phalānvitā ॥ 13॥


 

कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी ।

नाभ्यालवाल-रोमालि-लता-फल-कुचद्वयी ॥ १४॥

kāmeśvara prema ratna maṇi prati paṇa stanī ।

nābhyāla vāla romāli latā phala kucadvayī ॥ 14॥


 

लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा ।

स्तनभार-दलन्मध्य-पट्टबन्ध-वलित्रया ॥ १५॥

lakṣya roma latā dhāra tā samunneya madhyamā ।

stana bhāra dalan madhya paṭṭa bandha valitrayā ॥ 15॥


 

अरुणारुण-कौसुम्भ-वस्त्र-भास्वत्-कटीतटी ।

रत्न-किङ्किणिका-रम्य-रशना-दाम-भूषिता ॥ १६॥

aruṇāruṇa kausumbha vastrabhāsvat kaṭī taṭī ।

ratna kiṅkiṇikā ramya raśanā dāma bhūṣitā ॥ 16॥


 

कामेश-ज्ञात-सौभाग्य-मार्दवोरु-द्वयान्विता ।

माणिक्य-मुकुटाकार-जानुद्वय-विराजिता ॥ १७॥

kāmeśa jñāta saubhāgya mārda voru dvayān vitā ।

māṇikya mukuṭā kāra jānu dvaya virājitā ॥ 17॥


 

इन्द्रगोप-परिक्षिप्त-स्मरतूणाभ-जङ्घिका ।

गूढगुल्फा कूर्मपृष्ठ-जयिष्णु-प्रपदान्विता ॥ १८॥

indra gopa parikṣipta smara tūṇābha jaṅghikā ।

gūḍha gulphā kūrma pṛṣṭha jayiṣṇu prapa dānvitā ॥ 18॥


 

नख-दीधिति-संछन्न-नमज्जन-तमोगुणा ।

पदद्वय-प्रभाजाल-पराकृत-सरोरुहा ॥ १९॥

nakha dīdhiti saṃchanna namajjan tamo guṇā ।

pada dvaya prabhā jāla parā kṛta saroruhā ॥ 19॥


 

सिञ्जान-मणिमञ्जीर-मण्डित-श्री-पदाम्बुजा । 

मराली-मन्दगमना महालावण्य-शेवधिः ॥ २०॥

siñjāna maṇi mañjīra maṇḍita śrī padām bujā । 

marālī manda gamanā mahā lāvaṇya śevadhiḥ ॥ 20॥


 

सर्वारुणाऽनवद्याङ्गी सर्वाभरण-भूषिता ।

शिव-कामेश्वराङ्कस्था शिवा स्वाधीन-वल्लभा ॥ २१॥

sarvāruṇā'navad yāṅgī sarvā bharaṇabhūṣitā ।

śiva kāmeśvar āṅkasthā śivā svādhīna vallabhā ॥ 21॥


 

सुमेरु-मध्य-श‍ृङ्गस्था श्रीमन्नगर-नायिका ।

चिन्तामणि-गृहान्तस्था पञ्च-ब्रह्मासन-स्थिता ॥ २२॥

sumeru madhya śṛṅgasthā śrīman nagara nāyikā ।

cintā maṇi gṛhān tasthā pañca brahmāsana sthitā ॥ 22॥


 

महापद्माटवी-संस्था कदम्बवन-वासिनी ।

सुधासागर-मध्यस्था कामाक्षी कामदायिनी ॥ २३॥

mahā padmāṭavī saṃsthā kadamba vana vāsinī ।

sudhā sāgara madhyasthā kāmākṣī kāma dāyinī ॥ 23॥


 

देवर्षि-गण-संघात-स्तूयमानात्म-वैभवा ।

भण्डासुर-वधोद्युक्त-शक्तिसेना-समन्विता ॥ २४॥

devarṣi gaṇa saṃghāta stūyamān ātma vaibhavā ।

bhaṇḍāsura vadh odyukta śakti senā samanvitā ॥ 24॥


 

सम्पत्करी-समारूढ-सिन्धुर-व्रज-सेविता ।

अश्वारूढाधिष्ठिताश्व-कोटि-कोटिभिरावृता ॥ २५॥

sampat karī samā rūḍha sindhura vraja sevitā ।

aśvā rūḍhā dhiṣṭhi tāśva koṭi koṭi bhirāvṛtā ॥ 25॥


 

चक्रराज-रथारूढ-सर्वायुध-परिष्कृता ।

गेयचक्र-रथारूढ-मन्त्रिणी-परिसेविता ॥ २६॥

cakra rāja rathā rūḍha sarvāyudha pariṣkṛtā ।

geya cakra rathā rūḍha mantriṇī parisevitā ॥ 26॥


 

किरिचक्र-रथारूढ-दण्डनाथा-पुरस्कृता ।

ज्वाला-मालिनिकाक्षिप्त-वह्निप्राकार-मध्यगा ॥ २७॥

kiri cakra rathā rūḍha daṇḍa nāthā puraskṛtā ।

jvālā mālini kākṣipta vahni prākāra madhyagā ॥ 27॥


 

भण्डसैन्य-वधोद्युक्त-शक्ति-विक्रम-हर्षिता ।

नित्या-पराक्रमाटोप-निरीक्षण-समुत्सुका ॥ २८॥

bhaṇḍa sainya vadh odyukta śakti vikrama harṣitā ।

nityā parā kramāṭopa nirīkṣaṇa samutsukā ॥ 28॥


 

भण्डपुत्र-वधोद्युक्त-बाला-विक्रम-नन्दिता ।

मन्त्रिण्यम्बा-विरचित-विषङ्ग-वध-तोषिता ॥ २९॥

bhaṇḍa putra-vadh odyukta bālā vikrama nanditā ।

mantriṇ yambā viracita viṣaṅga vadha toṣitā ॥ 29॥


 

विशुक्र-प्राणहरण-वाराही-वीर्य-नन्दिता ।

कामेश्वर-मुखालोक-कल्पित-श्रीगणेश्वरा ॥ ३०॥

viśukra prāṇa haraṇa vārāhī vīrya nanditā ।

kāmeśvara mukhā loka kalpita śrī gaṇeśvarā ॥ 30॥


 

महागणेश-निर्भिन्न-विघ्नयन्त्र-प्रहर्षिता ।

भण्डासुरेन्द्र-निर्मुक्त-शस्त्र-प्रत्यस्त्र-वर्षिणी ॥ ३१॥

mahā gaṇeśa nirbhinna vighna yantra praharṣitā ।

bhaṇḍā surendra nirmukta śastra pratyastra varṣiṇī ॥ 31॥


 

कराङ्गुलि-नखोत्पन्न-नारायण-दशाकृतिः ।

महा-पाशुपतास्त्राग्नि-निर्दग्धासुर-सैनिका ॥ ३२॥

karāṅguli nakhot panna nārāyaṇa daśā kṛtiḥ ।

mahā pāśupat āstrāgni nirdag dhāsura sainikā ॥ 32॥


 

कामेश्वरास्त्र-निर्दग्ध-सभण्डासुर-शून्यका ।

ब्रह्मोपेन्द्र-महेन्द्रादि-देव-संस्तुत-वैभवा ॥ ३३॥

kāmeśvar āstra-nirdag dha sabhaṇḍāsura śūnyakā ।

brahmo pendra mahendrādi deva saṃstuta vaibhavā ॥ 33॥


 

हर-नेत्राग्नि-संदग्ध-काम-सञ्जीवनौषधिः ।

श्रीमद्वाग्भव-कूटैक-स्वरूप-मुख-पङ्कजा ॥ ३४॥

hara netrāgni saṃdagdha kāma sañjīva nauṣadhiḥ ।

śrīmad vāgbhava kūṭaika svarūpa mukha paṅkajā ॥ 34॥


 

कण्ठाधः-कटि-पर्यन्त-मध्यकूट-स्वरूपिणी ।

शक्ति-कूटैकतापन्न-कट्यधोभाग-धारिणी ॥ ३५॥

kaṇṭhādhaḥ kaṭi paryanta madhya kūṭa svarūpiṇī ।

śakti kūṭaika tāpanna kaṭyadho bhāga dhāriṇī ॥ 35॥


 

मूल-मन्त्रात्मिका मूलकूटत्रय-कलेबरा ।

कुलामृतैक-रसिका कुलसंकेत-पालिनी ॥ ३६॥

mūla mantrāt mikā mūla kūṭa traya kalebarā ।

kul āmṛtaika rasikā kula saṃketa pālinī ॥ 36॥


 

कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।

अकुला समयान्तस्था समयाचार-तत्परा ॥ ३७॥

kulāṅganā kulān tasthā kaulinī kula yoginī ।

akulā samayān tasthā samayā cāra tatparā ॥ 37॥


 

मूलाधारैक-निलया ब्रह्मग्रन्थि-विभेदिनी ।

मणि-पूरान्तरुदिता विष्णुग्रन्थि-विभेदिनी ॥ ३८॥

mūlādhār aika nilayā brahma granthi vibhedinī ।

maṇipūr ānta ruditā viṣṇu granthi vibhedinī ॥ 38॥


 

आज्ञा-चक्रान्तरालस्था रुद्रग्रन्थि-विभेदिनी ।

सहस्राराम्बुजारूढा सुधा-साराभिवर्षिणी ॥ ३९॥

ājñā cakrānta rālasthā rudra granthi vibhedinī ।

sahasrār āmbujā rūḍhā sudhā sārābhi varṣiṇī ॥ 39॥


 

तडिल्लता-समरुचिः षट्चक्रोपरि-संस्थिता ।

महासक्तिः कुण्डलिनी बिसतन्तु-तनीयसी ॥ ४०॥

taḍil latā sama ruciḥ ṣaṭ cakropari saṃsthitā ।

mahā saktiḥ kuṇḍalinī bisatantu tanīyasī ॥ 40॥


 

भवानी भावनागम्या भवारण्य-कुठारिका ।

भद्रप्रिया भद्रमूर्तिर् भक्त-सौभाग्यदायिनी ॥ ४१॥

bhavānī bhāvanā gamyā bhav āraṇya kuṭhārikā ।

bhadra priyā bhadra mūrtir bhakta saubhāgya dāyinī ॥ 41॥


 

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।

शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२॥

bhakti priyā bhakti gamyā bhakti vaśyā bhayā pahā ।

śāmbhavī śāradā rādhyā śarvāṇī śarma dāyinī ॥ 42॥


 

शाङ्करी श्रीकरी साध्वी शरच्चन्द्र-निभानना ।

शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३॥

śāṅkarī śrīkarī sādhvī śaraccandra nibhānanā ।

śātodarī śānti matī nirā dhārā nirañjanā ॥ 43॥


 

निर्लेपा निर्मला नित्या निराकारा निराकुला ।

निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४॥

nirlepā nirmalā nityā nirā kārā nirā kulā ।

nirguṇā niṣkalā śāntā niṣkāmā niru paplavā ॥ 44॥


 

नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।

नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५॥

nitya muktā nir vikārā niṣ prapañcā nirā śrayā ।

nitya śuddhā nitya buddhā nir avadyā nir antarā ॥ 45॥


 

निष्कारणा निष्कलङ्का निरुपाधिर् निरीश्वरा ।

नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६॥

niṣ kāraṇā niṣ kalaṅkā nir upādhir nir īśvarā ।

nīrāgā rāga mathanī nir madā mada nāśinī ॥ 46॥


 

निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।

निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७॥

niścintā nir ahaṃkārā nir mohā moha nāśinī ।

nir mamā mamatā hantrī niṣ pāpā pāpa nāśinī ॥ 47॥


 

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।

निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८॥

niṣ krodhā krodha śamanī nirlobhā lobha nāśinī ।

niḥ saṃśayā saṃśay aghnī nirbhavā bhava nāśinī ॥ 48॥ 


 

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।

निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९॥

nir vikalpā nirā bādhā nir bhedā bheda nāśinī ।

nirnāśā mṛtyu mathanī niṣ kriyā niṣ parigrahā ॥ 49॥


 

निस्तुला नीलचिकुरा निरपाया निरत्यया ।

दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५०॥

nistulā nīla cikurā nirapāyā niratyayā ।

durlabhā durgamā durgā duḥkha hantrī sukha pradā ॥ 50॥


 

दुष्टदूरा दुराचार-शमनी दोषवर्जिता ।

सर्वज्ञा सान्द्रकरुणा समानाधिक-वर्जिता ॥ ५१॥

duṣṭa dūrā durācāra śamanī doṣa varjitā ।

sarvajñā sāndra karuṇā samā nādhika varjitā ॥ 51॥


 

सर्वशक्तिमयी सर्व-मङ्गला सद्गतिप्रदा ।

सर्वेश्वरी सर्वमयी सर्वमन्त्र-स्वरूपिणी ॥ ५२॥

sarva śakti mayī sarva maṅgalā sadgati pradā ।

sarveśvarī sarva mayī sarva mantra svarūpiṇī ॥ 52॥


 

सर्व-यन्त्रात्मिका सर्व-तन्त्ररूपा मनोन्मनी ।

माहेश्वरी महादेवी महालक्ष्मीर् मृडप्रिया ॥ ५३॥

sarva yantrāt mikā sarva tantra rūpā manon manī ।

māheśvarī mahā devī mahā lakṣmīr mṛḍa priyā ॥ 53॥


 

महारूपा महापूज्या महापातक-नाशिनी ।

महामाया महासत्त्वा महाशक्तिर् महारतिः ॥ ५४॥

mahā rūpā mahā pūjyā mahā pātaka nāśinī ।

mahā māyā mahā sattvā mahā śaktir mahā ratiḥ ॥ 54॥


 

महाभोगा महैश्वर्या महावीर्या महाबला ।

महाबुद्धिर् महासिद्धिर् महायोगेश्वरेश्वरी ॥ ५५॥

mahā bhogā mahai śvaryā mahā vīryā mahā balā ।

mahā buddhir mahā siddhir mahā yogeśva reśvarī ॥ 55॥


 

महातन्त्रा महामन्त्रा महायन्त्रा महासना ।

महायाग-क्रमाराध्या महाभैरव-पूजिता ॥ ५६॥

mahā tantrā mahā mantrā mahā yantrā mahāsanā ।

mahā yāga kramā rādhyā mahā bhairava pūjitā ॥ 56॥


 

महेश्वर-महाकल्प-महाताण्डव-साक्षिणी ।

महाकामेश-महिषी महात्रिपुर-सुन्दरी ॥ ५७॥

maheśvara mahā kalpa mahā tāṇḍava sākṣiṇī ।

mahā kāmeśa mahiṣī mahā tripura sundarī ॥ 57॥


 

चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी ।

महाचतुः-षष्टिकोटि-योगिनी-गणसेविता ॥ ५८॥

catuḥ ṣaṣṭyupa cārāḍhyā catuḥ ṣaṣṭi kalā mayī ।

mahā catuḥ ṣaṣṭi koṭi yoginī gaṇa sevitā ॥ 58॥


 

मनुविद्या चन्द्रविद्या चन्द्रमण्डल-मध्यगा ।

चारुरूपा चारुहासा चारुचन्द्र-कलाधरा ॥ ५९॥

manu vidyā candra vidyā candra maṇḍala madhyagā ।

cāru rūpā cāru hāsā cāru candra kalā dharā ॥ 59॥


 

चराचर-जगन्नाथा चक्रराज-निकेतना ।

पार्वती पद्मनयना पद्मराग-समप्रभा ॥ ६०॥

carācara jagan nāthā cakra rāja niketanā ।

pārvatī padma nayanā padma rāga sama prabhā ॥ 60॥


 

पञ्च-प्रेतासनासीना पञ्चब्रह्म-स्वरूपिणी ।

चिन्मयी परमानन्दा विज्ञान-घनरूपिणी ॥ ६१॥

pañca pretāsanā sīnā pañca brahma svarūpiṇī ।

cinmayī param ānandā vijñāna ghana rūpiṇī ॥ 61॥


 

ध्यान-ध्यातृ-ध्येयरूपा धर्माधर्म-विवर्जिता ।

विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२॥

dhyāna dhyātṛ dhyeya rūpā dharmā dharma vivarjitā ।

viśva rūpā jāgariṇī svapantī taijas ātmikā ॥ 62॥


 

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था-विवर्जिता ।

सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३॥

suptā prājñāt mikā turyā sarvā vasthā vivarjitā ।

sṛṣṭi kartrī brahma rūpā goptrī govinda rūpiṇī ॥ 63॥


 

संहारिणी रुद्ररूपा तिरोधान-करीश्वरी ।

सदाशिवाऽनुग्रहदा पञ्चकृत्य-परायणा ॥ ६४॥

saṃhāriṇī rudra rūpā tirodhāna karīśvarī ।

sadā śivā'nugrahadā pañca kṛtya parāyaṇā ॥ 64॥


 

भानुमण्डल-मध्यस्था भैरवी भगमालिनी ।

पद्मासना भगवती पद्मनाभ-सहोदरी ॥ ६५॥

bhānu maṇḍala madhyasthā bhairavī bhaga mālinī ।

padmāsanā bhagavatī padma nābha sahodarī ॥ 65॥


 

उन्मेष-निमिषोत्पन्न-विपन्न-भुवनावली ।

सहस्र-शीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६॥

unmeṣa nimiṣot panna vipanna bhuvanā valī ।

sahasra śīrṣa vadanā sahasrākṣī sahasra pāt ॥ 66॥


 

आब्रह्म-कीट-जननी वर्णाश्रम-विधायिनी ।

निजाज्ञारूप-निगमा पुण्यापुण्य-फलप्रदा ॥ ६७॥

ābrahma kīṭa jananī varṇ āśrama vidhāyinī ।

nijājñā rūpa nigamā puṇyā puṇya phala pradā ॥ 67॥


 

श्रुति-सीमन्त-सिन्दूरी-कृत-पादाब्ज-धूलिका ।

सकलागम-सन्दोह-शुक्ति-सम्पुट-मौक्तिका ॥ ६८॥

śruti sīmanta sindūrī kṛta pādābja dhūlikā ।

sakalā gama sandoha śukti sampuṭa mauktikā ॥ 68॥


 

पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।

अम्बिकाऽनादि-निधना हरिब्रह्मेन्द्र-सेविता ॥ ६९॥

puruṣārtha pradā pūrṇā bhoginī bhuvaneśvarī ।

ambikā anādi nidhanā hari brahmendra sevitā ॥ 69॥


 

नारायणी नादरूपा नामरूप-विवर्जिता ।

ह्रींकारी ह्रीमती हृद्या हेयोपादेय-वर्जिता ॥ ७०॥

nārāyaṇī nāda rūpā nāma rūpa vivarjitā ।

hrīṃ kārī hrīmatī hṛdyā heyo pādeya varjitā ॥ 70॥


 

राजराजार्चिता राज्ञी रम्या राजीवलोचना ।

रञ्जनी रमणी रस्या रणत्किङ्किणि-मेखला ॥ ७१॥

rāja rājārcitā rājñī ramyā rājīva locanā ।

rañjanī ramaṇī rasyā raṇat kiṅkiṇi mekhalā ॥ 71॥


 

रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।

रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ ७२॥

ramā rākendu vadanā rati rūpā rati priyā ।

rakṣā karī rākṣas aghnī rāmā ramaṇa lampaṭā ॥ 72॥


 

काम्या कामकलारूपा कदम्ब-कुसुम-प्रिया ।

कल्याणी जगतीकन्दा करुणा-रस-सागरा ॥ ७३॥

kāmyā kāma kalā rūpā kadamba kusuma priyā ।

kalyāṇī jagatī kandā karuṇā rasa sāgarā ॥ 73॥


 

कलावती कलालापा कान्ता कादम्बरीप्रिया ।

वरदा वामनयना वारुणी-मद-विह्वला ॥ ७४॥

kalā vatī kalā lāpā kāntā kādambarī priyā ।

varadā vāma nayanā vāruṇī mada vihvalā ॥ 74॥


 

विश्वाधिका वेदवेद्या विन्ध्याचल-निवासिनी ।

विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५॥

viśvādhikā veda vedyā vindhyā cala nivāsinī ।

vidhātrī veda jananī viṣṇu mayā vilāsinī ॥ 75॥


 

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्र-क्षेत्रज्ञ-पालिनी ।

क्षयवृद्धि-विनिर्मुक्ता क्षेत्रपाल-समर्चिता ॥ ७६॥

kṣetra svarūpā kṣetreśī kṣetra kṣetrajña pālinī ।

kṣaya vṛddhi vinir muktā kṣetra pāla samarcitā ॥ 76॥


 

विजया विमला वन्द्या वन्दारु-जन-वत्सला ।

वाग्वादिनी वामकेशी वह्निमण्डल-वासिनी ॥ ७७॥

vijayā vimalā vandyā vandāru jana vatsalā ।

vāg vādinī vāmakeśī vahni maṇḍala vāsinī ॥ 77॥


 

भक्तिमत्-कल्पलतिका पशुपाश-विमोचिनी ।

संहृताशेष-पाषण्डा सदाचार-प्रवर्तिका ॥ ७८॥  

bhaktimat kalpa latikā paśu pāśa vimocinī ।

saṃhṛtā śeṣa pāṣaṇḍā sadācāra pravartikā ॥ 78॥ 


 

तापत्रयाग्नि-सन्तप्त-समाह्लादन-चन्द्रिका ।

तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९॥

tāpa tray āgni santapta samā hlādana candrikā ।

taruṇī tāpasā rādhyā tanu madhyā tamo-pahā ॥ 79॥


 

चितिस्तत्पद-लक्ष्यार्था चिदेकरस-रूपिणी ।

स्वात्मानन्द-लवीभूत-ब्रह्माद्यानन्द-सन्ततिः ॥ ८०॥

citis tatpada lakṣyārthā cideka rasa rūpiṇī ।

svātmā nanda lavī bhūta brahmādyā nanda santatiḥ ॥ 80॥


 

परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।

मध्यमा वैखरीरूपा भक्त-मानस-हंसिका ॥ ८१॥

parā pratyak citī rūpā paśyantī para devatā ।

madhyamā vaikharī rūpā bhakta mānasa haṃsikā ॥ 81॥


 

कामेश्वर-प्राणनाडी कृतज्ञा कामपूजिता ।

श‍ृङ्गार-रस-सम्पूर्णा जया जालन्धर-स्थिता ॥ ८२॥

kāmeśvara prāṇa nāḍī kṛtajñā kāma pūjitā ।

śṛṅgāra rasa sampūrṇā jayā jālandhara sthitā ॥ 82॥


 

ओड्याणपीठ-निलया बिन्दु-मण्डलवासिनी ।

रहोयाग-क्रमाराध्या रहस्तर्पण-तर्पिता ॥ ८३॥

oḍyāṇa pīṭha nilayā bindu maṇḍala vāsinī ।

raho yāga kramā rādhyā rahas tarpaṇa tarpitā ॥ 83॥


 

सद्यःप्रसादिनी विश्व-साक्षिणी साक्षिवर्जिता ।

षडङ्गदेवता-युक्ता षाड्गुण्य-परिपूरिता ॥ ८४॥

sadyaḥ prasādinī viśva sākṣiṇī sākṣi varjitā ।

saḍaṅga devatā yuktā ṣāḍ guṇya pari pūritā ॥ 84॥


 

नित्यक्लिन्ना निरुपमा निर्वाण-सुख-दायिनी ।

नित्या-षोडशिका-रूपा श्रीकण्ठार्ध-शरीरिणी ॥ ८५॥

nitya klinnā nirupamā nirvāṇa sukha dāyinī ।

nityā ṣoḍaśikā rūpā śrī kaṇṭhā ardha śarīriṇī ॥ 85॥


 

प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।

मूलप्रकृतिर् अव्यक्ता व्यक्ताव्यक्त-स्वरूपिणी ॥ ८६॥

prabhā vatī prabhā rūpā prasiddhā parameśvarī ।

mūla prakṛtir avyaktā vyaktā avyakta svarūpiṇī ॥ 86॥


 

व्यापिनी विविधाकारा विद्याविद्या-स्वरूपिणी ।

महाकामेश-नयन-कुमुदाह्लाद-कौमुदी ॥ ८७॥

vyāpinī vividhā kārā vidyā avidyā svarūpiṇī ।

mahā kāmeśa nayana kumudā hlāda kaumudī ॥ 87॥


 

भक्त-हार्द-तमोभेद-भानुमद्भानु-सन्ततिः ।

शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८॥

bhakta hārda tamo bheda bhānumad bhānu santatiḥ ।

śiva dūtī śivā rādhyā śiva mūrtiḥ śivaṅkarī ॥ 88॥


 

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।

अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ ८९॥

śiva priyā śivaparā śiṣṭeṣṭā śiṣṭa pūjitā ।

aprameyā sva prakāśā mano vācā magocarā ॥ 89॥


 

चिच्छक्तिश् चेतनारूपा जडशक्तिर् जडात्मिका ।

गायत्री व्याहृतिः सन्ध्या द्विजबृन्द-निषेविता ॥ ९०॥

ci cchaktiś cetanā rūpā jaḍa śaktir jaḍātmikā ।

gāyatrī vyāhṛtiḥ sandhyā dvija bṛnda niṣevitā ॥ 90॥



 

तत्त्वासना तत्त्वमयी पञ्च-कोशान्तर-स्थिता ।

निःसीम-महिमा नित्य-यौवना मदशालिनी ॥ ९१॥

tattvāsanā tattva mayī pañca kośāntara sthitā ।

niḥsīma mahimā nitya yauvanā mada śālinī ॥ 91॥ 


 

मदघूर्णित-रक्ताक्षी मदपाटल-गण्डभूः ।

चन्दन-द्रव-दिग्धाङ्गी चाम्पेय-कुसुम-प्रिया ॥ ९२॥

mada ghūrṇita raktākṣī mada pāṭala gaṇḍa bhūḥ ।

candana drava digdhāṅgī cāmpeya kusuma priyā ॥ 92॥


 

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।

कुलकुण्डालया कौल-मार्ग-तत्पर-सेविता ॥ ९३॥

kuśalā komalākārā kurukullā kuleśvarī ।

kula kuṇḍālayā kaula mārga tatpara sevitā ॥ 93॥


 

कुमार-गणनाथाम्बा तुष्टिः पुष्टिर् मतिर् धृतिः ।

शान्तिः स्वस्तिमती कान्तिर् नन्दिनी विघ्ननाशिनी ॥ ९४॥

kumāra gaṇa nāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ ।

śāntiḥ svasti matī kāntir nandinī vighna nāśinī ॥ 94॥


 

तेजोवती त्रिनयना लोलाक्षी-कामरूपिणी ।

मालिनी हंसिनी माता मलयाचल-वासिनी ॥ ९५॥

tejovatī tri nayanā lolākṣī kāma rūpiṇī ।

mālinī haṃsinī mātā malayā cala vāsinī ॥ 95॥


 

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।

कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६॥

sumukhī nalinī subhrūḥ śobhanā sura nāyikā ।

kāla kaṇṭhī kānti matī kṣobhiṇī sūkṣma rūpiṇī ॥ 96॥


 

वज्रेश्वरी वामदेवी वयोऽवस्था-विवर्जिता ।

सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७॥

vajreśvarī vāmadevī vayo-vasthā vivarjitā ।

siddheśvarī siddha vidyā siddha mātā yaśasvinī ॥ 97॥


 

विशुद्धिचक्र-निलयाऽऽरक्तवर्णा त्रिलोचना ।

खट्वाङ्गादि-प्रहरणा वदनैक-समन्विता ॥ ९८॥

viśuddhi cakra nilayā arakta varṇā trilocanā ।

khaṭvāṅ gādi praharaṇā vada naika saman vitā ॥ 98॥


 

पायसान्नप्रिया त्वक्स्था पशुलोक-भयङ्करी ।

अमृतादि-महाशक्ति-संवृता डाकिनीश्वरी ॥ ९९॥

pāya sānna priyā tvaksthā paśuloka bhayaṅkarī ।

amṛtādi mahā śakti saṃvṛtā ḍākinīśvarī ॥ 99॥


 

अनाहताब्ज-निलया श्यामाभा वदनद्वया ।

दंष्ट्रोज्ज्वलाऽक्ष-मालादि-धरा रुधिरसंस्थिता ॥ १००॥

anā hatābja nilayā śyāmābhā vadana dvayā ।

daṃṣṭrojjva lākṣa mālādi dharā rudhira saṃsthitā ॥ 100॥


 

कालरात्र्यादि-शक्त्यौघ-वृता स्निग्धौदनप्रिया ।

महावीरेन्द्र-वरदा राकिण्यम्बा-स्वरूपिणी ॥ १०१॥

kāla rātryādi śakt yaugha vṛtā snig dhaudana priyā ।

mahā vīrendra varadā rākiṇ yambā svarūpiṇī ॥ 101॥


 

मणिपूराब्ज-निलया वदनत्रय-संयुता ।

वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १०२॥

maṇi pūrābja nilayā vadana traya saṃyutā ।

vajrādi kāyudho petā ḍāmar yādi bhirā vṛtā ॥ 102॥


 

रक्तवर्णा मांसनिष्ठा गुडान्न-प्रीत-मानसा ।

समस्तभक्त-सुखदा लाकिन्यम्बा-स्वरूपिणी ॥ १०३॥

rakta varṇā māṃsa niṣṭhā guḍānna prīta mānasā ।

samasta bhakta sukhadā lākin yambā svarūpiṇī ॥ 103॥


 

स्वाधिष्ठानाम्बुज-गता चतुर्वक्त्र-मनोहरा ।

शूलाद्यायुध-सम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४॥

svādhiṣṭhā nāmbuja gatā catur vaktra manoharā ।

śūlādyā yudha sampannā pīta varṇāti garvitā ॥ 104॥


 

मेदोनिष्ठा मधुप्रीता बन्धिन्यादि-समन्विता ।

दध्यन्नासक्त-हृदया काकिनी-रूप-धारिणी ॥ १०५॥

medoniṣṭhā madhuprītā bandhinyādi-samanvitā ।

dadhyannāsakta-hṛdayā kākinī-rūpa-dhāriṇī ॥ 105॥


 

मूलाधाराम्बुजारूढा पञ्च-वक्त्राऽस्थि-संस्थिता ।

अङ्कुशादि-प्रहरणा वरदादि-निषेविता ॥ १०६॥

mūlādhār āmbujā rūḍhā pañca vaktrāsthi saṃsthitā ।

aṅkuśādi praharaṇā varadādi niṣevitā ॥ 106॥


 

मुद्गौदनासक्त-चित्ता साकिन्यम्बा-स्वरूपिणी ।

आज्ञा-चक्राब्ज-निलया शुक्लवर्णा षडानना ॥ १०७॥

mudgau danā sakta cittā sākin yambā svarūpiṇī ।

ājñā cakrābja nilayā śukla varṇā ṣaḍānanā ॥ 107॥


 

मज्जासंस्था हंसवती-मुख्य-शक्ति-समन्विता ।

हरिद्रान्नैक-रसिका हाकिनी-रूप-धारिणी ॥ १०८॥

majjā saṃsthā haṃsavatī mukhya śakti samanvitā ।

haridrānn aika rasikā hākinī rūpa dhāriṇī ॥ 108॥


 

सहस्रदल-पद्मस्था सर्व-वर्णोप-शोभिता ।

सर्वायुधधरा शुक्ल-संस्थिता सर्वतोमुखी ॥ १०९॥

sahasra dala padmasthā sarva varṇopa śobhitā ।

sarvāyudha dharā śukla saṃsthitā sarvato mukhī ॥ 109॥


 

सर्वौदन-प्रीतचित्ता याकिन्यम्बा-स्वरूपिणी ।

स्वाहा स्वधाऽमतिर् मेधा श्रुतिः स्मृतिर् अनुत्तमा ॥ ११०॥

sarvaudana prīta cittā yākin yambā svarūpiṇī ।

svāhā svadhā'matir medhā śrutiḥ smṛtir anuttamā ॥ 110॥


 

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण-कीर्तना ।

पुलोमजार्चिता बन्ध-मोचनी बर्बरालका॥ १११॥ 

puṇya kīrtiḥ puṇya labhyā puṇya śravaṇa kīrtanā ।

pulo majārcitā bandha mocanī barba rālakā ॥ 111॥ 


 

विमर्शरूपिणी विद्या वियदादि-जगत्प्रसूः ।

सर्वव्याधि-प्रशमनी सर्वमृत्यु-निवारिणी ॥ ११२॥

vimarśa rūpiṇī vidyā viyadādi jagat prasūḥ ।

sarva vyādhi praśamanī sarva mṛtyu nivāriṇī ॥ 112॥


 

अग्रगण्याऽचिन्त्यरूपा कलिकल्मष-नाशिनी ।

कात्यायनी कालहन्त्री कमलाक्ष-निषेविता ॥ ११३॥

agra gaṇyā cintya rūpā kali kalmaṣa nāśinī ।

kātyāyanī kāla hantrī kama lākṣa niṣevitā ॥ 113॥


 

ताम्बूल-पूरित-मुखी दाडिमी-कुसुम-प्रभा ।

मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४॥

tāmbūla pūrita mukhī dāḍimī kusuma prabhā ।

mṛgākṣī mohinī mukhyā mṛḍānī mitra rūpiṇī ॥ 114॥


 

नित्यतृप्ता भक्तनिधिर् नियन्त्री निखिलेश्वरी ।

मैत्र्यादि-वासनालभ्या महाप्रलय-साक्षिणी ॥ ११५॥

nitya tṛptā bhakta nidhir niyantrī nikhileśvarī ।

maitryādi vāsanā labhyā mahā pralaya sākṣiṇī ॥ 115॥


 

परा शक्तिः परा निष्ठा प्रज्ञानघन-रूपिणी ।

माध्वीपानालसा मत्ता मातृका-वर्ण-रूपिणी ॥ ११६॥

parā śaktiḥ parā niṣṭhā prajñāna ghana rūpiṇī ।

mādhvī pānālasā mattā mātṛkā varṇa rūpiṇī ॥ 116॥


 

महाकैलास-निलया मृणाल-मृदु-दोर्लता ।

महनीया दयामूर्तिर् महासाम्राज्य-शालिनी ॥ ११७॥

mahā kailāsa nilayā mṛṇāla mṛdu dorlatā ।

maha nīyā dayā mūrtir mahā sāmrājya śālinī ॥ 117॥


 

आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।

श्री-षोडशाक्षरी-विद्या त्रिकूटा कामकोटिका ॥ ११८॥

ātma vidyā mahā vidyā śrī vidyā kāma sevitā ।

śrī ṣoḍa śākṣarī vidyā trikūṭā kāma koṭikā ॥ 118॥

 

कटाक्ष-किङ्करी-भूत-कमला-कोटि-सेविता ।

शिरःस्थिता चन्द्रनिभा भालस्थेन्द्र-धनुःप्रभा ॥ ११९॥

kaṭākṣa kiṅkarī bhūta kamalā koṭi sevitā ।

śiraḥ sthitā candra nibhā bhāla sthendra dhanuḥ prabhā ॥ 119॥



 

हृदयस्था रविप्रख्या त्रिकोणान्तर-दीपिका ।

दाक्षायणी दैत्यहन्त्री दक्षयज्ञ-विनाशिनी ॥ १२०॥

hṛda yasthā ravi prakhyā trikoṇ āntara dīpikā ।

dākṣāyaṇī daitya hantrī dakṣa yajña vināśinī ॥ 120॥


 

दरान्दोलित-दीर्घाक्षी दर-हासोज्ज्वलन्-मुखी ।

गुरुमूर्तिर् गुणनिधिर् गोमाता गुहजन्मभूः ॥ १२१॥

darān dolita dīrghākṣī dara hāsojjvalan mukhī ।

guru mūrtir guṇa nidhir gomātā guha janma bhūḥ ॥ 121॥


 

देवेशी दण्डनीतिस्था दहराकाश-रूपिणी ।

प्रतिपन्मुख्य-राकान्त-तिथि-मण्डल-पूजिता ॥ १२२॥

deveśī daṇḍa nītisthā daha rākāśa rūpiṇī ।

pratipan mukhya rākānta tithi maṇḍala pūjitā ॥ 122॥


 

कलात्मिका कलानाथा काव्यालाप-विनोदिनी । 

सचामर-रमा-वाणी-सव्य-दक्षिण-सेविता ॥ १२३॥

kalātmikā kalā nāthā kāvyā lāpa vinodinī । 

sacāmara ramā vāṇī savya dakṣiṇa sevitā ॥ 123॥


 

आदिशक्तिर् अमेयाऽऽत्मा परमा पावनाकृतिः ।

अनेककोटि-ब्रह्माण्ड-जननी दिव्यविग्रहा ॥ १२४॥

ādiśaktir ameyātmā paramā pāvanā kṛtiḥ ।

aneka koṭi brahmāṇḍa jananī divya vigrahā ॥ 124॥


 

क्लींकारी केवला गुह्या कैवल्य-पददायिनी ।

त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस् त्रिदशेश्वरी ॥ १२५॥

klīṃkārī kevalā guhyā kaivalya pada dāyinī ।

tripurā trijagad vandyā trimūrtis tridaśeśvarī ॥ 125॥


 

त्र्यक्षरी दिव्य-गन्धाढ्या सिन्दूर-तिलकाञ्चिता ।

उमा शैलेन्द्रतनया गौरी गन्धर्व-सेविता ॥ १२६॥

tryakṣarī divya gandhāḍhyā sindūra tilak āñcitā ।

umā śailendra tanayā gaurī gandharva sevitā ॥ 126॥


 

विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।

ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७॥

viśva garbhā svarṇa garbhā varadā vāga dhīśvarī ।

dhyāna gamyā'paric chedyā jñānadā jñāna vigrahā ॥ 127॥


 

सर्ववेदान्त-संवेद्या सत्यानन्द-स्वरूपिणी ।

लोपामुद्रार्चिता लीला-कॢप्त-ब्रह्माण्ड-मण्डला ॥ १२८॥

sarva vedānta saṃ vedyā satyānanda svarūpiṇī ।

lopā mudrārcitā līlā kḷpta brahmāṇḍa maṇḍalā ॥ 128॥


 

अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।

योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९॥

adṛśyā dṛśya rahitā vijñātrī vedya varjitā ।

yoginī yogadā yogyā yogānandā yugandharā ॥ 129॥


 

इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-स्वरूपिणी ।

सर्वाधारा सुप्रतिष्ठा सदसद्रूप-धारिणी ॥ १३०॥

icchāśakti jñāna śakti kriyā śakti svarūpiṇī ।

sarvā dhārā supra tiṣṭhā sad asad rūpa dhāriṇī ॥ 130॥


 

अष्टमूर्तिर् अजाजेत्री लोकयात्रा-विधायिनी । 

एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१॥

aṣṭa mūrtir ajājetrī loka yātrā vidhāyinī ।                               ekākinī bhūma rūpā nirdvaitā dvaita varjitā ॥ 131॥


 

अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्य-स्वरूपिणी ।

बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२॥

annadā vasudā vṛddhā brahmāt maikya svarūpiṇī ।

bṛhatī brāhmaṇī brāhmī brahmānandā bali priyā ॥ 132॥


 

भाषारूपा बृहत्सेना भावाभाव-विवर्जिता ।

सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३॥

bhāṣā rūpā bṛhat senā bhāvā bhāva vivarjitā ।

sukhā rādhyā śubha karī śobhanā sulabhā gatiḥ ॥ 133॥


 

राज-राजेश्वरी राज्य-दायिनी राज्य-वल्लभा ।

राजत्कृपा राजपीठ-निवेशित-निजाश्रिता ॥ १३४॥

rāja rājeśvarī rājya dāyinī rājya vallabhā ।

rājatkṛpā rājapīṭha-niveśita-nijāśritā ॥ 134॥


 

राज्यलक्ष्मीः कोशनाथा चतुरङ्ग-बलेश्वरी ।

साम्राज्य-दायिनी सत्यसन्धा सागरमेखला ॥ १३५॥

rājya lakṣmīḥ kośa nāthā caturaṅga baleśvarī ।

sāmrājya dāyinī satya sandhā sāgara mekhalā ॥ 135॥


 

दीक्षिता दैत्यशमनी सर्वलोक-वशङ्करी ।

सर्वार्थदात्री सावित्री सच्चिदानन्द-रूपिणी ॥ १३६॥

dīkṣitā daitya śamanī sarva loka vaśaṅkarī ।

sarvārtha dātrī sāvitrī saccidānanda rūpiṇī ॥ 136॥


 

देश-कालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।

सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७॥

deśa kālā paricchinnā sarvagā sarva mohinī ।

sarasvatī śāstra mayī guhāmbā guhya rūpiṇī ॥ 137॥


 

सर्वोपाधि-विनिर्मुक्ता सदाशिव-पतिव्रता ।

सम्प्रदायेश्वरी साध्वी गुरुमण्डल-रूपिणी ॥ १३८॥

sarvo pādhi vinir muktā sadāśiva pativratā ।

sampradā yeśvarī sādhvī guru maṇḍala rūpiṇī ॥ 138॥


 

कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।

गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९॥

kulottīrṇā bhagā rādhyā māyā madhu matī mahī ।

gaṇ āmbā guhya kārādhyā komal āṅgī guru priyā ॥ 139॥


 

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति-रूपिणी ।

सनकादि-समाराध्या शिवज्ञान-प्रदायिनी ॥ १४०॥

svatantrā sarva tantreśī dakṣiṇā mūrti rūpiṇī ।

sanakādi samā rādhyā śiva jñāna pradāyinī ॥ 140॥


 

चित्कलाऽऽनन्द-कलिका प्रेमरूपा प्रियङ्करी ।

नामपारायण-प्रीता नन्दिविद्या नटेश्वरी ॥ १४१॥

citkalā ananda kalikā prema rūpā priyaṅkarī ।

nāma pārāyaṇa prītā nandi vidyā naṭeśvarī ॥ 141॥


 

मिथ्या-जगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।

लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२॥

mithyā jagad adhiṣṭhānā muktidā mukti rūpiṇī ।

lāsya priyā layakarī lajjā rambhādi vanditā ॥ 142॥


 

भवदाव-सुधावृष्टिः पापारण्य-दवानला ।

दौर्भाग्य-तूलवातूला जराध्वान्त-रविप्रभा ॥ १४३॥

bhava dāva sudhā vṛṣṭiḥ pāpāraṇya davānalā ।

daur bhāgya tūlavātūlā jarā dhvānta ravi prabhā ॥ 143॥


 

भाग्याब्धि-चन्द्रिका भक्त-चित्तकेकि-घनाघना ।

रोगपर्वत-दम्भोलिर् मृत्युदारु-कुठारिका ॥ १४४॥

bhāg yābdhi candrikā bhakta citta keki ghanā ghanā ।

roga parvata dambholir mṛtyu dāru kuṭhārikā ॥ 144॥


 

महेश्वरी महाकाली महाग्रासा महाशना ।

अपर्णा चण्डिका चण्डमुण्डासुर-निषूदिनी ॥ १४५॥

maheśvarī mahā kālī mahā grāsā mahāśanā ।

aparṇā caṇḍikā caṇḍa muṇḍāsura niṣūdinī ॥ 145॥


 

क्षराक्षरात्मिका सर्व-लोकेशी विश्वधारिणी ।

त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६॥

kṣarā kṣarātmikā sarva lokeśī viśva dhāriṇī ।

trivarga dātrī subhagā try ambakā triguṇ ātmikā ॥ 146॥


 

स्वर्गापवर्गदा शुद्धा जपापुष्प-निभाकृतिः ।

ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७॥

svargā pavargadā śuddhā japā puṣpa nibhā kṛtiḥ ।

ojovatī dyuti dharā yajña rūpā priya vratā ॥ 147॥


 

दुराराध्या दुराधर्षा पाटली-कुसुम-प्रिया ।

महती मेरुनिलया मन्दार-कुसुम-प्रिया ॥ १४८॥

durā rādhyā durā dharṣā pāṭalī kusuma priyā ।

mahatī meru nilayā mandāra kusuma priyā ॥ 148॥


 

वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।

प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९॥

vīrā rādhyā virāḍ rūpā virajā viśvato mukhī ।

pratyag rūpā parākāśā prāṇadā prāṇa rūpiṇī ॥ 149॥


 

मार्ताण्ड-भैरवाराध्या मन्त्रिणीन्यस्त-राज्यधूः । 

त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५०॥

mārtāṇḍa bhairavā rādhyā mantriṇī nyasta rājya dhūḥ । 

tripureśī jayat senā nistrai guṇyā parāparā ॥ 150॥


 

सत्य-ज्ञानानन्द-रूपा सामरस्य-परायणा ।

कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१॥

satya jñān ānanda rūpā sāma rasya parāyaṇā ।

kapardinī kalā mālā kāmadhuk kāma rūpiṇī ॥ 151॥


 

कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।

पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२॥

kalā nidhiḥ kāvya kalā rasajñā rasa śevadhiḥ ।

puṣṭā purātanā pūjyā puṣkarā puṣka rekṣaṇā ॥ 152॥


 

परंज्योतिः परंधाम परमाणुः परात्परा ।

पाशहस्ता पाशहन्त्री परमन्त्र-विभेदिनी ॥ १५३॥

paraṃ jyotiḥ paraṃ dhāma paramāṇuḥ parāt parā ।

pāśa hastā pāśa hantrī para mantra vibhedinī ॥ 153॥


 

मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानस-हंसिका ।

सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४॥

mūrtā mūrtā nitya tṛptā muni mānasa haṃsikā ।

satya vratā satya rūpā sarvāntar yāminī satī ॥ 154॥


 

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।

प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५॥

brahmāṇī brahma jananī bahu rūpā budhārcitā ।

pra savitrī pracaṇḍ ājñā pratiṣṭhā prakaṭā kṛtiḥ ॥ 155॥


 

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ-रूपिणी ।

विश‍ृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६॥

prāṇeśvarī prāṇa dātrī pañcā śat pīṭha rūpiṇī ।

viśṛṅ khalā vivik tasthā vīra mātā viyat prasūḥ ॥ 156॥


 

मुकुन्दा मुक्तिनिलया मूलविग्रह-रूपिणी ।

भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ॥ १५७॥

mukundā mukti nilayā mūla vigraha rūpiṇī ।

bhāv ajñā bhava rog aghnī bhava cakra pravartinī ॥ 157॥


 

छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।

उदारकीर्तिर् उद्दामवैभवा वर्णरूपिणी ॥ १५८॥

chandaḥ sārā śāstra sārā mantra sārā talodarī ।

udāra kīrtir uddāma vaibhavā varṇa rūpiṇī ॥ 158॥


 

जन्ममृत्यु-जरातप्त-जनविश्रान्ति-दायिनी ।

सर्वोपनिष-दुद्-घुष्टा शान्त्यतीत-कलात्मिका ॥ १५९॥

janma mṛtyu jarā tapta jana viśrānti dāyinī ।

sarvo paniṣa dud ghuṣṭā śāntya tīta kalātmikā ॥ 159॥


 

गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।

कल्पना-रहिता काष्ठाऽकान्ता कान्तार्ध-विग्रहा ॥ १६०॥

gambhīrā gagan āntasthā garvitā gāna lolupā ।

kalpanā rahitā kāṣṭhā kāntā kāntārdha vigrahā ॥ 160॥


 

कार्यकारण-निर्मुक्ता कामकेलि-तरङ्गिता ।

कनत्कनकता-टङ्का लीला-विग्रह-धारिणी ॥ १६१॥

kārya kāraṇa nirmuktā kāma keli taraṅgitā ।

kanat kanaka tāṭaṅkā līlā vigraha dhāriṇī ॥ 161॥


 

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी ।

अन्तर्मुख-समाराध्या बहिर्मुख-सुदुर्लभा ॥ १६२॥

ajā kṣaya vinir muktā mugdhā kṣipra prasādinī ।

antar mukha samā rādhyā bahir mukha-sudur labhā ॥ 162॥


 

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।

निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३॥ 

trayī trivarganilayā tristhā tripura mālinī ।

nirā mayā nirā lambā svātmā rāmā sudhā sṛtiḥ ॥ 163॥ 


 

संसारपङ्क-निर्मग्न-समुद्धरण-पण्डिता ।

यज्ञप्रिया यज्ञकर्त्री यजमान-स्वरूपिणी ॥ १६४॥

saṃsāra paṅka nirmagna samud dharaṇa paṇḍitā ।

yajña priyā yajña kartrī yajamāna svarūpiṇī ॥ 164॥


 

धर्माधारा धनाध्यक्षा धनधान्य-विवर्धिनी ।

विप्रप्रिया विप्ररूपा विश्वभ्रमण-कारिणी ॥ १६५॥

dharmā dhārā dhanā dhyakṣā dhana dhānya vivardhinī ।

vipra priyā vipra rūpā viśva bhramaṇa kāriṇī ॥ 165॥


 

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।

अयोनिर् योनिनिलया कूटस्था कुलरूपिणी ॥ १६६॥

viśva grāsā vidru mābhā vaiṣṇavī viṣṇu rūpiṇī ।

ayonir yoni nilayā kūṭasthā kula rūpiṇī ॥ 166॥


 

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।

विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७॥

vīra goṣṭhī priyā vīrā naiṣ karmyā nāda rūpiṇī ।

vijñāna kalanā kalyā vidagdhā bainda vāsanā ॥ 167॥


 

तत्त्वाधिका तत्त्वमयी तत्त्वमर्थ-स्वरूपिणी ।

सामगानप्रिया सोम्या सदाशिव-कुटुम्बिनी ॥ १६८॥ or 

tattvā dhikā tattva mayī tattva martha svarūpiṇī ।

sāma gāna priyā somyā sadā śiva kuṭumbinī ॥ 168॥ 


 

सव्यापसव्य-मार्गस्था सर्वापद्विनिवारिणी ।

स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९॥

savyā pasavya mārgasthā sarvāpad vinivāriṇī ।

svasthā svabhāva madhurā dhīrā dhīra samarcitā ॥ 169॥


 

चैतन्यार्घ्य-समाराध्या चैतन्य-कुसुमप्रिया ।

सदोदिता सदातुष्टा तरुणादित्य-पाटला ॥ १७०॥

caitan yārghya samā rādhyā caitanya kusuma priyā ।

sadoditā sadā tuṣṭā taruṇ āditya pāṭalā ॥ 170॥


 

दक्षिणा-दक्षिणाराध्या दरस्मेर-मुखाम्बुजा ।

कौलिनी-केवलाऽनर्घ्य-कैवल्य-पददायिनी ॥ १७१॥

dakṣiṇā dakṣiṇā rādhyā darasmera mukh āmbujā ।

kaulinī kevalā narghya kaivalya pada dāyinī ॥ 171॥


 

स्तोत्रप्रिया स्तुतिमती श्रुति-संस्तुत-वैभवा ।

मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२॥

stotra priyā stuti matī śruti saṃstuta vaibhavā ।

manasvinī mānavatī maheśī maṅgalā kṛtiḥ ॥ 172॥


 

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।

प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३॥

viśva mātā jagad dhātrī viśālākṣī virāgiṇī ।

pragalbhā paramo dārā parāmodā manomayī ॥ 173॥


 

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।

पञ्चयज्ञ-प्रिया पञ्च-प्रेत-मञ्चाधिशायिनी ॥ १७४॥

vyoma keśī vimānasthā vajriṇī vāma keśvarī ।

pañca yajña priyā pañca preta mañcādhi śāyinī ॥ 174॥


 

पञ्चमी पञ्चभूतेशी पञ्च-संख्योपचारिणी ।

शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५॥

pañcamī pañca bhūteśī pañca saṃkhyopa cāriṇī ।

śāśvatī śāśvat aiśvaryā śarmadā śambhu mohinī ॥ 175॥


 

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।

लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६॥

dharā dhara sutā dhanyā dharmiṇī dharma vardhinī ।

lokā tītā guṇā tītā sarvā tītā śam ātmikā ॥ 176॥


 

बन्धूक-कुसुमप्रख्या बाला लीलाविनोदिनी ।

सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७॥

bandhūka kusuma prakhyā bālā līlā vinodinī ।

sumaṅgalī sukha karī suve ṣāḍhyā suvāsinī ॥ 177॥


 

सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्धमानसा ।

बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८॥

suvāsin yarcana prītā śobhanā śuddha mānasā ।

bindu tarpaṇa santuṣṭā pūrvajā tripur āmbikā ॥ 178॥


 

दशमुद्रा-समाराध्या त्रिपुराश्री-वशङ्करी ।

ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेय-स्वरूपिणी ॥ १७९॥

daśa mudrā samā rādhyā tripurāśrī vaśaṅkarī ।

jñāna mudrā jñāna gamyā jñāna jñeya svarūpiṇī ॥ 179॥


 

योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।

अनघाऽद्भुत-चारित्रा वाञ्छितार्थ-प्रदायिनी ॥ १८०॥

yoni mudrā trikhaṇḍeśī triguṇ āmbā trikoṇagā ।

anaghād bhuta cāritrā vāñchi tārtha pradāyinī ॥ 180॥


 

अभ्यासातिशय-ज्ञाता षडध्वातीत-रूपिणी ।

अव्याज-करुणा-मूर्तिर् अज्ञान-ध्वान्त-दीपिका ॥ १८१॥

abhyās āti śaya jñātā ṣaḍa dhvā tīta rūpiṇī ।

avyāja karuṇā mūrtir ajñāna dhvānta dīpikā ॥ 181॥


 

आबाल-गोप-विदिता सर्वानुल्लङ्घ्य-शासना ।

श्रीचक्रराज-निलया श्रीमत्-त्रिपुरसुन्दरी ॥ १८२॥

ābāla gopa viditā sarvā nullaṅghya śāsanā ।

śrī cakra rāja nilayā śrīmat tripura sundarī ॥ 182॥


 

श्रीशिवा शिव-शक्त्यैक्य-रूपिणी ललिताम्बिका ।

śrī śivā śiva śaktyaikya rūpiṇī lalitāmbikā ।




 

एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ॥

evaṃ śrīlalitā devyā nāmnāṃ sāhasrakaṃ jaguḥ ॥


 

॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे

श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥

॥ iti śrī brahmāṇḍa purāṇe uttara khaṇḍe śrī hayagrīv āgastya saṃvāde śrī lalitā sahasra nāma stotra kathanaṃ sampūrṇam ॥

bottom of page